Declension table of ?jātilakṣaṇa

Deva

NeuterSingularDualPlural
Nominativejātilakṣaṇam jātilakṣaṇe jātilakṣaṇāni
Vocativejātilakṣaṇa jātilakṣaṇe jātilakṣaṇāni
Accusativejātilakṣaṇam jātilakṣaṇe jātilakṣaṇāni
Instrumentaljātilakṣaṇena jātilakṣaṇābhyām jātilakṣaṇaiḥ
Dativejātilakṣaṇāya jātilakṣaṇābhyām jātilakṣaṇebhyaḥ
Ablativejātilakṣaṇāt jātilakṣaṇābhyām jātilakṣaṇebhyaḥ
Genitivejātilakṣaṇasya jātilakṣaṇayoḥ jātilakṣaṇānām
Locativejātilakṣaṇe jātilakṣaṇayoḥ jātilakṣaṇeṣu

Compound jātilakṣaṇa -

Adverb -jātilakṣaṇam -jātilakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria