Declension table of jātijānapadāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātijānapadā | jātijānapade | jātijānapadāḥ |
Vocative | jātijānapade | jātijānapade | jātijānapadāḥ |
Accusative | jātijānapadām | jātijānapade | jātijānapadāḥ |
Instrumental | jātijānapadayā | jātijānapadābhyām | jātijānapadābhiḥ |
Dative | jātijānapadāyai | jātijānapadābhyām | jātijānapadābhyaḥ |
Ablative | jātijānapadāyāḥ | jātijānapadābhyām | jātijānapadābhyaḥ |
Genitive | jātijānapadāyāḥ | jātijānapadayoḥ | jātijānapadānām |
Locative | jātijānapadāyām | jātijānapadayoḥ | jātijānapadāsu |