Declension table of jātīyakāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātīyakā | jātīyake | jātīyakāḥ |
Vocative | jātīyake | jātīyake | jātīyakāḥ |
Accusative | jātīyakām | jātīyake | jātīyakāḥ |
Instrumental | jātīyakayā | jātīyakābhyām | jātīyakābhiḥ |
Dative | jātīyakāyai | jātīyakābhyām | jātīyakābhyaḥ |
Ablative | jātīyakāyāḥ | jātīyakābhyām | jātīyakābhyaḥ |
Genitive | jātīyakāyāḥ | jātīyakayoḥ | jātīyakānām |
Locative | jātīyakāyām | jātīyakayoḥ | jātīyakāsu |