Declension table of jātīyaka

Deva

NeuterSingularDualPlural
Nominativejātīyakam jātīyake jātīyakāni
Vocativejātīyaka jātīyake jātīyakāni
Accusativejātīyakam jātīyake jātīyakāni
Instrumentaljātīyakena jātīyakābhyām jātīyakaiḥ
Dativejātīyakāya jātīyakābhyām jātīyakebhyaḥ
Ablativejātīyakāt jātīyakābhyām jātīyakebhyaḥ
Genitivejātīyakasya jātīyakayoḥ jātīyakānām
Locativejātīyake jātīyakayoḥ jātīyakeṣu

Compound jātīyaka -

Adverb -jātīyakam -jātīyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria