Declension table of jātīyaka

Deva

MasculineSingularDualPlural
Nominativejātīyakaḥ jātīyakau jātīyakāḥ
Vocativejātīyaka jātīyakau jātīyakāḥ
Accusativejātīyakam jātīyakau jātīyakān
Instrumentaljātīyakena jātīyakābhyām jātīyakaiḥ jātīyakebhiḥ
Dativejātīyakāya jātīyakābhyām jātīyakebhyaḥ
Ablativejātīyakāt jātīyakābhyām jātīyakebhyaḥ
Genitivejātīyakasya jātīyakayoḥ jātīyakānām
Locativejātīyake jātīyakayoḥ jātīyakeṣu

Compound jātīyaka -

Adverb -jātīyakam -jātīyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria