Declension table of jātīpattrīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātīpattrī | jātīpattryau | jātīpattryaḥ |
Vocative | jātīpattri | jātīpattryau | jātīpattryaḥ |
Accusative | jātīpattrīm | jātīpattryau | jātīpattrīḥ |
Instrumental | jātīpattryā | jātīpattrībhyām | jātīpattrībhiḥ |
Dative | jātīpattryai | jātīpattrībhyām | jātīpattrībhyaḥ |
Ablative | jātīpattryāḥ | jātīpattrībhyām | jātīpattrībhyaḥ |
Genitive | jātīpattryāḥ | jātīpattryoḥ | jātīpattrīṇām |
Locative | jātīpattryām | jātīpattryoḥ | jātīpattrīṣu |