Declension table of jātī

Deva

FeminineSingularDualPlural
Nominativejātī jātyau jātyaḥ
Vocativejāti jātyau jātyaḥ
Accusativejātīm jātyau jātīḥ
Instrumentaljātyā jātībhyām jātībhiḥ
Dativejātyai jātībhyām jātībhyaḥ
Ablativejātyāḥ jātībhyām jātībhyaḥ
Genitivejātyāḥ jātyoḥ jātīnām
Locativejātyām jātyoḥ jātīṣu

Compound jāti - jātī -

Adverb -jāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria