Declension table of jātidhvaṃsa

Deva

MasculineSingularDualPlural
Nominativejātidhvaṃsaḥ jātidhvaṃsau jātidhvaṃsāḥ
Vocativejātidhvaṃsa jātidhvaṃsau jātidhvaṃsāḥ
Accusativejātidhvaṃsam jātidhvaṃsau jātidhvaṃsān
Instrumentaljātidhvaṃsena jātidhvaṃsābhyām jātidhvaṃsaiḥ
Dativejātidhvaṃsāya jātidhvaṃsābhyām jātidhvaṃsebhyaḥ
Ablativejātidhvaṃsāt jātidhvaṃsābhyām jātidhvaṃsebhyaḥ
Genitivejātidhvaṃsasya jātidhvaṃsayoḥ jātidhvaṃsānām
Locativejātidhvaṃse jātidhvaṃsayoḥ jātidhvaṃseṣu

Compound jātidhvaṃsa -

Adverb -jātidhvaṃsam -jātidhvaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria