Declension table of jātibrāhmaṇa

Deva

MasculineSingularDualPlural
Nominativejātibrāhmaṇaḥ jātibrāhmaṇau jātibrāhmaṇāḥ
Vocativejātibrāhmaṇa jātibrāhmaṇau jātibrāhmaṇāḥ
Accusativejātibrāhmaṇam jātibrāhmaṇau jātibrāhmaṇān
Instrumentaljātibrāhmaṇena jātibrāhmaṇābhyām jātibrāhmaṇaiḥ
Dativejātibrāhmaṇāya jātibrāhmaṇābhyām jātibrāhmaṇebhyaḥ
Ablativejātibrāhmaṇāt jātibrāhmaṇābhyām jātibrāhmaṇebhyaḥ
Genitivejātibrāhmaṇasya jātibrāhmaṇayoḥ jātibrāhmaṇānām
Locativejātibrāhmaṇe jātibrāhmaṇayoḥ jātibrāhmaṇeṣu

Compound jātibrāhmaṇa -

Adverb -jātibrāhmaṇam -jātibrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria