Declension table of ?jātibhraṣṭa

Deva

NeuterSingularDualPlural
Nominativejātibhraṣṭam jātibhraṣṭe jātibhraṣṭāni
Vocativejātibhraṣṭa jātibhraṣṭe jātibhraṣṭāni
Accusativejātibhraṣṭam jātibhraṣṭe jātibhraṣṭāni
Instrumentaljātibhraṣṭena jātibhraṣṭābhyām jātibhraṣṭaiḥ
Dativejātibhraṣṭāya jātibhraṣṭābhyām jātibhraṣṭebhyaḥ
Ablativejātibhraṣṭāt jātibhraṣṭābhyām jātibhraṣṭebhyaḥ
Genitivejātibhraṣṭasya jātibhraṣṭayoḥ jātibhraṣṭānām
Locativejātibhraṣṭe jātibhraṣṭayoḥ jātibhraṣṭeṣu

Compound jātibhraṣṭa -

Adverb -jātibhraṣṭam -jātibhraṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria