Declension table of jātibhraṣṭaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātibhraṣṭam | jātibhraṣṭe | jātibhraṣṭāni |
Vocative | jātibhraṣṭa | jātibhraṣṭe | jātibhraṣṭāni |
Accusative | jātibhraṣṭam | jātibhraṣṭe | jātibhraṣṭāni |
Instrumental | jātibhraṣṭena | jātibhraṣṭābhyām | jātibhraṣṭaiḥ |
Dative | jātibhraṣṭāya | jātibhraṣṭābhyām | jātibhraṣṭebhyaḥ |
Ablative | jātibhraṣṭāt | jātibhraṣṭābhyām | jātibhraṣṭebhyaḥ |
Genitive | jātibhraṣṭasya | jātibhraṣṭayoḥ | jātibhraṣṭānām |
Locative | jātibhraṣṭe | jātibhraṣṭayoḥ | jātibhraṣṭeṣu |