Declension table of ?jātibhraṣṭa

Deva

MasculineSingularDualPlural
Nominativejātibhraṣṭaḥ jātibhraṣṭau jātibhraṣṭāḥ
Vocativejātibhraṣṭa jātibhraṣṭau jātibhraṣṭāḥ
Accusativejātibhraṣṭam jātibhraṣṭau jātibhraṣṭān
Instrumentaljātibhraṣṭena jātibhraṣṭābhyām jātibhraṣṭaiḥ jātibhraṣṭebhiḥ
Dativejātibhraṣṭāya jātibhraṣṭābhyām jātibhraṣṭebhyaḥ
Ablativejātibhraṣṭāt jātibhraṣṭābhyām jātibhraṣṭebhyaḥ
Genitivejātibhraṣṭasya jātibhraṣṭayoḥ jātibhraṣṭānām
Locativejātibhraṣṭe jātibhraṣṭayoḥ jātibhraṣṭeṣu

Compound jātibhraṣṭa -

Adverb -jātibhraṣṭam -jātibhraṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria