Declension table of ?jātindhara

Deva

MasculineSingularDualPlural
Nominativejātindharaḥ jātindharau jātindharāḥ
Vocativejātindhara jātindharau jātindharāḥ
Accusativejātindharam jātindharau jātindharān
Instrumentaljātindhareṇa jātindharābhyām jātindharaiḥ jātindharebhiḥ
Dativejātindharāya jātindharābhyām jātindharebhyaḥ
Ablativejātindharāt jātindharābhyām jātindharebhyaḥ
Genitivejātindharasya jātindharayoḥ jātindharāṇām
Locativejātindhare jātindharayoḥ jātindhareṣu

Compound jātindhara -

Adverb -jātindharam -jātindharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria