Declension table of ?jātaśramā

Deva

FeminineSingularDualPlural
Nominativejātaśramā jātaśrame jātaśramāḥ
Vocativejātaśrame jātaśrame jātaśramāḥ
Accusativejātaśramām jātaśrame jātaśramāḥ
Instrumentaljātaśramayā jātaśramābhyām jātaśramābhiḥ
Dativejātaśramāyai jātaśramābhyām jātaśramābhyaḥ
Ablativejātaśramāyāḥ jātaśramābhyām jātaśramābhyaḥ
Genitivejātaśramāyāḥ jātaśramayoḥ jātaśramāṇām
Locativejātaśramāyām jātaśramayoḥ jātaśramāsu

Adverb -jātaśramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria