Declension table of jātaśrama

Deva

MasculineSingularDualPlural
Nominativejātaśramaḥ jātaśramau jātaśramāḥ
Vocativejātaśrama jātaśramau jātaśramāḥ
Accusativejātaśramam jātaśramau jātaśramān
Instrumentaljātaśrameṇa jātaśramābhyām jātaśramaiḥ
Dativejātaśramāya jātaśramābhyām jātaśramebhyaḥ
Ablativejātaśramāt jātaśramābhyām jātaśramebhyaḥ
Genitivejātaśramasya jātaśramayoḥ jātaśramāṇām
Locativejātaśrame jātaśramayoḥ jātaśrameṣu

Compound jātaśrama -

Adverb -jātaśramam -jātaśramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria