Declension table of ?jātaśmaśru_ā

Deva

FeminineSingularDualPlural
Nominativejātaśmaśru_ā jātaśmaśru_e jātaśmaśru_āḥ
Vocativejātaśmaśru_e jātaśmaśru_e jātaśmaśru_āḥ
Accusativejātaśmaśru_ām jātaśmaśru_e jātaśmaśru_āḥ
Instrumentaljātaśmaśru_ayā jātaśmaśru_ābhyām jātaśmaśru_ābhiḥ
Dativejātaśmaśru_āyai jātaśmaśru_ābhyām jātaśmaśru_ābhyaḥ
Ablativejātaśmaśru_āyāḥ jātaśmaśru_ābhyām jātaśmaśru_ābhyaḥ
Genitivejātaśmaśru_āyāḥ jātaśmaśru_ayoḥ jātaśmaśru_ānām
Locativejātaśmaśru_āyām jātaśmaśru_ayoḥ jātaśmaśru_āsu

Adverb -jātaśmaśru_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria