Declension table of jātaśmaśru

Deva

NeuterSingularDualPlural
Nominativejātaśmaśru jātaśmaśruṇī jātaśmaśrūṇi
Vocativejātaśmaśru jātaśmaśruṇī jātaśmaśrūṇi
Accusativejātaśmaśru jātaśmaśruṇī jātaśmaśrūṇi
Instrumentaljātaśmaśruṇā jātaśmaśrubhyām jātaśmaśrubhiḥ
Dativejātaśmaśruṇe jātaśmaśrubhyām jātaśmaśrubhyaḥ
Ablativejātaśmaśruṇaḥ jātaśmaśrubhyām jātaśmaśrubhyaḥ
Genitivejātaśmaśruṇaḥ jātaśmaśruṇoḥ jātaśmaśrūṇām
Locativejātaśmaśruṇi jātaśmaśruṇoḥ jātaśmaśruṣu

Compound jātaśmaśru -

Adverb -jātaśmaśru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria