Declension table of jātaśṛṅgāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātaśṛṅgā | jātaśṛṅge | jātaśṛṅgāḥ |
Vocative | jātaśṛṅge | jātaśṛṅge | jātaśṛṅgāḥ |
Accusative | jātaśṛṅgām | jātaśṛṅge | jātaśṛṅgāḥ |
Instrumental | jātaśṛṅgayā | jātaśṛṅgābhyām | jātaśṛṅgābhiḥ |
Dative | jātaśṛṅgāyai | jātaśṛṅgābhyām | jātaśṛṅgābhyaḥ |
Ablative | jātaśṛṅgāyāḥ | jātaśṛṅgābhyām | jātaśṛṅgābhyaḥ |
Genitive | jātaśṛṅgāyāḥ | jātaśṛṅgayoḥ | jātaśṛṅgāṇām |
Locative | jātaśṛṅgāyām | jātaśṛṅgayoḥ | jātaśṛṅgāsu |