Declension table of ?jātaśṛṅgā

Deva

FeminineSingularDualPlural
Nominativejātaśṛṅgā jātaśṛṅge jātaśṛṅgāḥ
Vocativejātaśṛṅge jātaśṛṅge jātaśṛṅgāḥ
Accusativejātaśṛṅgām jātaśṛṅge jātaśṛṅgāḥ
Instrumentaljātaśṛṅgayā jātaśṛṅgābhyām jātaśṛṅgābhiḥ
Dativejātaśṛṅgāyai jātaśṛṅgābhyām jātaśṛṅgābhyaḥ
Ablativejātaśṛṅgāyāḥ jātaśṛṅgābhyām jātaśṛṅgābhyaḥ
Genitivejātaśṛṅgāyāḥ jātaśṛṅgayoḥ jātaśṛṅgāṇām
Locativejātaśṛṅgāyām jātaśṛṅgayoḥ jātaśṛṅgāsu

Adverb -jātaśṛṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria