Declension table of ?jātaśṛṅga

Deva

NeuterSingularDualPlural
Nominativejātaśṛṅgam jātaśṛṅge jātaśṛṅgāṇi
Vocativejātaśṛṅga jātaśṛṅge jātaśṛṅgāṇi
Accusativejātaśṛṅgam jātaśṛṅge jātaśṛṅgāṇi
Instrumentaljātaśṛṅgeṇa jātaśṛṅgābhyām jātaśṛṅgaiḥ
Dativejātaśṛṅgāya jātaśṛṅgābhyām jātaśṛṅgebhyaḥ
Ablativejātaśṛṅgāt jātaśṛṅgābhyām jātaśṛṅgebhyaḥ
Genitivejātaśṛṅgasya jātaśṛṅgayoḥ jātaśṛṅgāṇām
Locativejātaśṛṅge jātaśṛṅgayoḥ jātaśṛṅgeṣu

Compound jātaśṛṅga -

Adverb -jātaśṛṅgam -jātaśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria