Declension table of jātaśṛṅgaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātaśṛṅgaḥ | jātaśṛṅgau | jātaśṛṅgāḥ |
Vocative | jātaśṛṅga | jātaśṛṅgau | jātaśṛṅgāḥ |
Accusative | jātaśṛṅgam | jātaśṛṅgau | jātaśṛṅgān |
Instrumental | jātaśṛṅgeṇa | jātaśṛṅgābhyām | jātaśṛṅgaiḥ |
Dative | jātaśṛṅgāya | jātaśṛṅgābhyām | jātaśṛṅgebhyaḥ |
Ablative | jātaśṛṅgāt | jātaśṛṅgābhyām | jātaśṛṅgebhyaḥ |
Genitive | jātaśṛṅgasya | jātaśṛṅgayoḥ | jātaśṛṅgāṇām |
Locative | jātaśṛṅge | jātaśṛṅgayoḥ | jātaśṛṅgeṣu |