Declension table of ?jātaviśvāsā

Deva

FeminineSingularDualPlural
Nominativejātaviśvāsā jātaviśvāse jātaviśvāsāḥ
Vocativejātaviśvāse jātaviśvāse jātaviśvāsāḥ
Accusativejātaviśvāsām jātaviśvāse jātaviśvāsāḥ
Instrumentaljātaviśvāsayā jātaviśvāsābhyām jātaviśvāsābhiḥ
Dativejātaviśvāsāyai jātaviśvāsābhyām jātaviśvāsābhyaḥ
Ablativejātaviśvāsāyāḥ jātaviśvāsābhyām jātaviśvāsābhyaḥ
Genitivejātaviśvāsāyāḥ jātaviśvāsayoḥ jātaviśvāsānām
Locativejātaviśvāsāyām jātaviśvāsayoḥ jātaviśvāsāsu

Adverb -jātaviśvāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria