Declension table of jātaviśvāsaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātaviśvāsam | jātaviśvāse | jātaviśvāsāni |
Vocative | jātaviśvāsa | jātaviśvāse | jātaviśvāsāni |
Accusative | jātaviśvāsam | jātaviśvāse | jātaviśvāsāni |
Instrumental | jātaviśvāsena | jātaviśvāsābhyām | jātaviśvāsaiḥ |
Dative | jātaviśvāsāya | jātaviśvāsābhyām | jātaviśvāsebhyaḥ |
Ablative | jātaviśvāsāt | jātaviśvāsābhyām | jātaviśvāsebhyaḥ |
Genitive | jātaviśvāsasya | jātaviśvāsayoḥ | jātaviśvāsānām |
Locative | jātaviśvāse | jātaviśvāsayoḥ | jātaviśvāseṣu |