Declension table of ?jātaviśvāsa

Deva

NeuterSingularDualPlural
Nominativejātaviśvāsam jātaviśvāse jātaviśvāsāni
Vocativejātaviśvāsa jātaviśvāse jātaviśvāsāni
Accusativejātaviśvāsam jātaviśvāse jātaviśvāsāni
Instrumentaljātaviśvāsena jātaviśvāsābhyām jātaviśvāsaiḥ
Dativejātaviśvāsāya jātaviśvāsābhyām jātaviśvāsebhyaḥ
Ablativejātaviśvāsāt jātaviśvāsābhyām jātaviśvāsebhyaḥ
Genitivejātaviśvāsasya jātaviśvāsayoḥ jātaviśvāsānām
Locativejātaviśvāse jātaviśvāsayoḥ jātaviśvāseṣu

Compound jātaviśvāsa -

Adverb -jātaviśvāsam -jātaviśvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria