Declension table of jātaviśvāsaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātaviśvāsaḥ | jātaviśvāsau | jātaviśvāsāḥ |
Vocative | jātaviśvāsa | jātaviśvāsau | jātaviśvāsāḥ |
Accusative | jātaviśvāsam | jātaviśvāsau | jātaviśvāsān |
Instrumental | jātaviśvāsena | jātaviśvāsābhyām | jātaviśvāsaiḥ |
Dative | jātaviśvāsāya | jātaviśvāsābhyām | jātaviśvāsebhyaḥ |
Ablative | jātaviśvāsāt | jātaviśvāsābhyām | jātaviśvāsebhyaḥ |
Genitive | jātaviśvāsasya | jātaviśvāsayoḥ | jātaviśvāsānām |
Locative | jātaviśvāse | jātaviśvāsayoḥ | jātaviśvāseṣu |