Declension table of jātaviśvāsa

Deva

MasculineSingularDualPlural
Nominativejātaviśvāsaḥ jātaviśvāsau jātaviśvāsāḥ
Vocativejātaviśvāsa jātaviśvāsau jātaviśvāsāḥ
Accusativejātaviśvāsam jātaviśvāsau jātaviśvāsān
Instrumentaljātaviśvāsena jātaviśvāsābhyām jātaviśvāsaiḥ
Dativejātaviśvāsāya jātaviśvāsābhyām jātaviśvāsebhyaḥ
Ablativejātaviśvāsāt jātaviśvāsābhyām jātaviśvāsebhyaḥ
Genitivejātaviśvāsasya jātaviśvāsayoḥ jātaviśvāsānām
Locativejātaviśvāse jātaviśvāsayoḥ jātaviśvāseṣu

Compound jātaviśvāsa -

Adverb -jātaviśvāsam -jātaviśvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria