Declension table of jātavinaṣṭāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātavinaṣṭā | jātavinaṣṭe | jātavinaṣṭāḥ |
Vocative | jātavinaṣṭe | jātavinaṣṭe | jātavinaṣṭāḥ |
Accusative | jātavinaṣṭām | jātavinaṣṭe | jātavinaṣṭāḥ |
Instrumental | jātavinaṣṭayā | jātavinaṣṭābhyām | jātavinaṣṭābhiḥ |
Dative | jātavinaṣṭāyai | jātavinaṣṭābhyām | jātavinaṣṭābhyaḥ |
Ablative | jātavinaṣṭāyāḥ | jātavinaṣṭābhyām | jātavinaṣṭābhyaḥ |
Genitive | jātavinaṣṭāyāḥ | jātavinaṣṭayoḥ | jātavinaṣṭānām |
Locative | jātavinaṣṭāyām | jātavinaṣṭayoḥ | jātavinaṣṭāsu |