Declension table of jātavinaṣṭaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātavinaṣṭam | jātavinaṣṭe | jātavinaṣṭāni |
Vocative | jātavinaṣṭa | jātavinaṣṭe | jātavinaṣṭāni |
Accusative | jātavinaṣṭam | jātavinaṣṭe | jātavinaṣṭāni |
Instrumental | jātavinaṣṭena | jātavinaṣṭābhyām | jātavinaṣṭaiḥ |
Dative | jātavinaṣṭāya | jātavinaṣṭābhyām | jātavinaṣṭebhyaḥ |
Ablative | jātavinaṣṭāt | jātavinaṣṭābhyām | jātavinaṣṭebhyaḥ |
Genitive | jātavinaṣṭasya | jātavinaṣṭayoḥ | jātavinaṣṭānām |
Locative | jātavinaṣṭe | jātavinaṣṭayoḥ | jātavinaṣṭeṣu |