Declension table of jātavinaṣṭaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātavinaṣṭaḥ | jātavinaṣṭau | jātavinaṣṭāḥ |
Vocative | jātavinaṣṭa | jātavinaṣṭau | jātavinaṣṭāḥ |
Accusative | jātavinaṣṭam | jātavinaṣṭau | jātavinaṣṭān |
Instrumental | jātavinaṣṭena | jātavinaṣṭābhyām | jātavinaṣṭaiḥ |
Dative | jātavinaṣṭāya | jātavinaṣṭābhyām | jātavinaṣṭebhyaḥ |
Ablative | jātavinaṣṭāt | jātavinaṣṭābhyām | jātavinaṣṭebhyaḥ |
Genitive | jātavinaṣṭasya | jātavinaṣṭayoḥ | jātavinaṣṭānām |
Locative | jātavinaṣṭe | jātavinaṣṭayoḥ | jātavinaṣṭeṣu |