Declension table of ?jātavinaṣṭa

Deva

MasculineSingularDualPlural
Nominativejātavinaṣṭaḥ jātavinaṣṭau jātavinaṣṭāḥ
Vocativejātavinaṣṭa jātavinaṣṭau jātavinaṣṭāḥ
Accusativejātavinaṣṭam jātavinaṣṭau jātavinaṣṭān
Instrumentaljātavinaṣṭena jātavinaṣṭābhyām jātavinaṣṭaiḥ jātavinaṣṭebhiḥ
Dativejātavinaṣṭāya jātavinaṣṭābhyām jātavinaṣṭebhyaḥ
Ablativejātavinaṣṭāt jātavinaṣṭābhyām jātavinaṣṭebhyaḥ
Genitivejātavinaṣṭasya jātavinaṣṭayoḥ jātavinaṣṭānām
Locativejātavinaṣṭe jātavinaṣṭayoḥ jātavinaṣṭeṣu

Compound jātavinaṣṭa -

Adverb -jātavinaṣṭam -jātavinaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria