Declension table of jātavidyā

Deva

FeminineSingularDualPlural
Nominativejātavidyā jātavidye jātavidyāḥ
Vocativejātavidye jātavidye jātavidyāḥ
Accusativejātavidyām jātavidye jātavidyāḥ
Instrumentaljātavidyayā jātavidyābhyām jātavidyābhiḥ
Dativejātavidyāyai jātavidyābhyām jātavidyābhyaḥ
Ablativejātavidyāyāḥ jātavidyābhyām jātavidyābhyaḥ
Genitivejātavidyāyāḥ jātavidyayoḥ jātavidyānām
Locativejātavidyāyām jātavidyayoḥ jātavidyāsu

Adverb -jātavidyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria