Declension table of jātavibhramāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātavibhramā | jātavibhrame | jātavibhramāḥ |
Vocative | jātavibhrame | jātavibhrame | jātavibhramāḥ |
Accusative | jātavibhramām | jātavibhrame | jātavibhramāḥ |
Instrumental | jātavibhramayā | jātavibhramābhyām | jātavibhramābhiḥ |
Dative | jātavibhramāyai | jātavibhramābhyām | jātavibhramābhyaḥ |
Ablative | jātavibhramāyāḥ | jātavibhramābhyām | jātavibhramābhyaḥ |
Genitive | jātavibhramāyāḥ | jātavibhramayoḥ | jātavibhramāṇām |
Locative | jātavibhramāyām | jātavibhramayoḥ | jātavibhramāsu |