Declension table of jātaveśmanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātaveśma | jātaveśmanī | jātaveśmāni |
Vocative | jātaveśman jātaveśma | jātaveśmanī | jātaveśmāni |
Accusative | jātaveśma | jātaveśmanī | jātaveśmāni |
Instrumental | jātaveśmanā | jātaveśmabhyām | jātaveśmabhiḥ |
Dative | jātaveśmane | jātaveśmabhyām | jātaveśmabhyaḥ |
Ablative | jātaveśmanaḥ | jātaveśmabhyām | jātaveśmabhyaḥ |
Genitive | jātaveśmanaḥ | jātaveśmanoḥ | jātaveśmanām |
Locative | jātaveśmani | jātaveśmanoḥ | jātaveśmasu |