Declension table of ?jātaveśman

Deva

NeuterSingularDualPlural
Nominativejātaveśma jātaveśmanī jātaveśmāni
Vocativejātaveśman jātaveśma jātaveśmanī jātaveśmāni
Accusativejātaveśma jātaveśmanī jātaveśmāni
Instrumentaljātaveśmanā jātaveśmabhyām jātaveśmabhiḥ
Dativejātaveśmane jātaveśmabhyām jātaveśmabhyaḥ
Ablativejātaveśmanaḥ jātaveśmabhyām jātaveśmabhyaḥ
Genitivejātaveśmanaḥ jātaveśmanoḥ jātaveśmanām
Locativejātaveśmani jātaveśmanoḥ jātaveśmasu

Compound jātaveśma -

Adverb -jātaveśma -jātaveśmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria