Declension table of jātavepathu_āDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātavepathu_ā | jātavepathu_e | jātavepathu_āḥ |
Vocative | jātavepathu_e | jātavepathu_e | jātavepathu_āḥ |
Accusative | jātavepathu_ām | jātavepathu_e | jātavepathu_āḥ |
Instrumental | jātavepathu_ayā | jātavepathu_ābhyām | jātavepathu_ābhiḥ |
Dative | jātavepathu_āyai | jātavepathu_ābhyām | jātavepathu_ābhyaḥ |
Ablative | jātavepathu_āyāḥ | jātavepathu_ābhyām | jātavepathu_ābhyaḥ |
Genitive | jātavepathu_āyāḥ | jātavepathu_ayoḥ | jātavepathu_ānām |
Locative | jātavepathu_āyām | jātavepathu_ayoḥ | jātavepathu_āsu |