Declension table of jātavepathuDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātavepathu | jātavepathunī | jātavepathūni |
Vocative | jātavepathu | jātavepathunī | jātavepathūni |
Accusative | jātavepathu | jātavepathunī | jātavepathūni |
Instrumental | jātavepathunā | jātavepathubhyām | jātavepathubhiḥ |
Dative | jātavepathune | jātavepathubhyām | jātavepathubhyaḥ |
Ablative | jātavepathunaḥ | jātavepathubhyām | jātavepathubhyaḥ |
Genitive | jātavepathunaḥ | jātavepathunoḥ | jātavepathūnām |
Locative | jātavepathuni | jātavepathunoḥ | jātavepathuṣu |