Declension table of jātavepathuDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātavepathuḥ | jātavepathū | jātavepathavaḥ |
Vocative | jātavepatho | jātavepathū | jātavepathavaḥ |
Accusative | jātavepathum | jātavepathū | jātavepathūn |
Instrumental | jātavepathunā | jātavepathubhyām | jātavepathubhiḥ |
Dative | jātavepathave | jātavepathubhyām | jātavepathubhyaḥ |
Ablative | jātavepathoḥ | jātavepathubhyām | jātavepathubhyaḥ |
Genitive | jātavepathoḥ | jātavepathvoḥ | jātavepathūnām |
Locative | jātavepathau | jātavepathvoḥ | jātavepathuṣu |