Declension table of jātavedasyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātavedasyā | jātavedasye | jātavedasyāḥ |
Vocative | jātavedasye | jātavedasye | jātavedasyāḥ |
Accusative | jātavedasyām | jātavedasye | jātavedasyāḥ |
Instrumental | jātavedasyayā | jātavedasyābhyām | jātavedasyābhiḥ |
Dative | jātavedasyāyai | jātavedasyābhyām | jātavedasyābhyaḥ |
Ablative | jātavedasyāyāḥ | jātavedasyābhyām | jātavedasyābhyaḥ |
Genitive | jātavedasyāyāḥ | jātavedasyayoḥ | jātavedasyānām |
Locative | jātavedasyāyām | jātavedasyayoḥ | jātavedasyāsu |