Declension table of jātavedasyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātavedasyaḥ | jātavedasyau | jātavedasyāḥ |
Vocative | jātavedasya | jātavedasyau | jātavedasyāḥ |
Accusative | jātavedasyam | jātavedasyau | jātavedasyān |
Instrumental | jātavedasyena | jātavedasyābhyām | jātavedasyaiḥ |
Dative | jātavedasyāya | jātavedasyābhyām | jātavedasyebhyaḥ |
Ablative | jātavedasyāt | jātavedasyābhyām | jātavedasyebhyaḥ |
Genitive | jātavedasyasya | jātavedasyayoḥ | jātavedasyānām |
Locative | jātavedasye | jātavedasyayoḥ | jātavedasyeṣu |