Declension table of ?jātavedasya

Deva

MasculineSingularDualPlural
Nominativejātavedasyaḥ jātavedasyau jātavedasyāḥ
Vocativejātavedasya jātavedasyau jātavedasyāḥ
Accusativejātavedasyam jātavedasyau jātavedasyān
Instrumentaljātavedasyena jātavedasyābhyām jātavedasyaiḥ jātavedasyebhiḥ
Dativejātavedasyāya jātavedasyābhyām jātavedasyebhyaḥ
Ablativejātavedasyāt jātavedasyābhyām jātavedasyebhyaḥ
Genitivejātavedasyasya jātavedasyayoḥ jātavedasyānām
Locativejātavedasye jātavedasyayoḥ jātavedasyeṣu

Compound jātavedasya -

Adverb -jātavedasyam -jātavedasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria