Declension table of ?jātavedasa

Deva

NeuterSingularDualPlural
Nominativejātavedasam jātavedase jātavedasāni
Vocativejātavedasa jātavedase jātavedasāni
Accusativejātavedasam jātavedase jātavedasāni
Instrumentaljātavedasena jātavedasābhyām jātavedasaiḥ
Dativejātavedasāya jātavedasābhyām jātavedasebhyaḥ
Ablativejātavedasāt jātavedasābhyām jātavedasebhyaḥ
Genitivejātavedasasya jātavedasayoḥ jātavedasānām
Locativejātavedase jātavedasayoḥ jātavedaseṣu

Compound jātavedasa -

Adverb -jātavedasam -jātavedasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria