Declension table of ?jātavedasa

Deva

MasculineSingularDualPlural
Nominativejātavedasaḥ jātavedasau jātavedasāḥ
Vocativejātavedasa jātavedasau jātavedasāḥ
Accusativejātavedasam jātavedasau jātavedasān
Instrumentaljātavedasena jātavedasābhyām jātavedasaiḥ jātavedasebhiḥ
Dativejātavedasāya jātavedasābhyām jātavedasebhyaḥ
Ablativejātavedasāt jātavedasābhyām jātavedasebhyaḥ
Genitivejātavedasasya jātavedasayoḥ jātavedasānām
Locativejātavedase jātavedasayoḥ jātavedaseṣu

Compound jātavedasa -

Adverb -jātavedasam -jātavedasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria