Declension table of jātavedāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātavedā | jātavede | jātavedāḥ |
Vocative | jātavede | jātavede | jātavedāḥ |
Accusative | jātavedām | jātavede | jātavedāḥ |
Instrumental | jātavedayā | jātavedābhyām | jātavedābhiḥ |
Dative | jātavedāyai | jātavedābhyām | jātavedābhyaḥ |
Ablative | jātavedāyāḥ | jātavedābhyām | jātavedābhyaḥ |
Genitive | jātavedāyāḥ | jātavedayoḥ | jātavedānām |
Locative | jātavedāyām | jātavedayoḥ | jātavedāsu |