Declension table of ?jātavat

Deva

NeuterSingularDualPlural
Nominativejātavat jātavantī jātavatī jātavanti
Vocativejātavat jātavantī jātavatī jātavanti
Accusativejātavat jātavantī jātavatī jātavanti
Instrumentaljātavatā jātavadbhyām jātavadbhiḥ
Dativejātavate jātavadbhyām jātavadbhyaḥ
Ablativejātavataḥ jātavadbhyām jātavadbhyaḥ
Genitivejātavataḥ jātavatoḥ jātavatām
Locativejātavati jātavatoḥ jātavatsu

Adverb -jātavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria