Declension table of jātavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātavat | jātavantī jātavatī | jātavanti |
Vocative | jātavat | jātavantī jātavatī | jātavanti |
Accusative | jātavat | jātavantī jātavatī | jātavanti |
Instrumental | jātavatā | jātavadbhyām | jātavadbhiḥ |
Dative | jātavate | jātavadbhyām | jātavadbhyaḥ |
Ablative | jātavataḥ | jātavadbhyām | jātavadbhyaḥ |
Genitive | jātavataḥ | jātavatoḥ | jātavatām |
Locative | jātavati | jātavatoḥ | jātavatsu |