Declension table of jātavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātavān | jātavantau | jātavantaḥ |
Vocative | jātavan | jātavantau | jātavantaḥ |
Accusative | jātavantam | jātavantau | jātavataḥ |
Instrumental | jātavatā | jātavadbhyām | jātavadbhiḥ |
Dative | jātavate | jātavadbhyām | jātavadbhyaḥ |
Ablative | jātavataḥ | jātavadbhyām | jātavadbhyaḥ |
Genitive | jātavataḥ | jātavatoḥ | jātavatām |
Locative | jātavati | jātavatoḥ | jātavatsu |