Declension table of ?jātavāsaka

Deva

NeuterSingularDualPlural
Nominativejātavāsakam jātavāsake jātavāsakāni
Vocativejātavāsaka jātavāsake jātavāsakāni
Accusativejātavāsakam jātavāsake jātavāsakāni
Instrumentaljātavāsakena jātavāsakābhyām jātavāsakaiḥ
Dativejātavāsakāya jātavāsakābhyām jātavāsakebhyaḥ
Ablativejātavāsakāt jātavāsakābhyām jātavāsakebhyaḥ
Genitivejātavāsakasya jātavāsakayoḥ jātavāsakānām
Locativejātavāsake jātavāsakayoḥ jātavāsakeṣu

Compound jātavāsaka -

Adverb -jātavāsakam -jātavāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria