Declension table of ?jātatarṣā

Deva

FeminineSingularDualPlural
Nominativejātatarṣā jātatarṣe jātatarṣāḥ
Vocativejātatarṣe jātatarṣe jātatarṣāḥ
Accusativejātatarṣām jātatarṣe jātatarṣāḥ
Instrumentaljātatarṣayā jātatarṣābhyām jātatarṣābhiḥ
Dativejātatarṣāyai jātatarṣābhyām jātatarṣābhyaḥ
Ablativejātatarṣāyāḥ jātatarṣābhyām jātatarṣābhyaḥ
Genitivejātatarṣāyāḥ jātatarṣayoḥ jātatarṣāṇām
Locativejātatarṣāyām jātatarṣayoḥ jātatarṣāsu

Adverb -jātatarṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria