Declension table of jātatarṣaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātatarṣam | jātatarṣe | jātatarṣāṇi |
Vocative | jātatarṣa | jātatarṣe | jātatarṣāṇi |
Accusative | jātatarṣam | jātatarṣe | jātatarṣāṇi |
Instrumental | jātatarṣeṇa | jātatarṣābhyām | jātatarṣaiḥ |
Dative | jātatarṣāya | jātatarṣābhyām | jātatarṣebhyaḥ |
Ablative | jātatarṣāt | jātatarṣābhyām | jātatarṣebhyaḥ |
Genitive | jātatarṣasya | jātatarṣayoḥ | jātatarṣāṇām |
Locative | jātatarṣe | jātatarṣayoḥ | jātatarṣeṣu |