Declension table of jātatarṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātatarṣaḥ | jātatarṣau | jātatarṣāḥ |
Vocative | jātatarṣa | jātatarṣau | jātatarṣāḥ |
Accusative | jātatarṣam | jātatarṣau | jātatarṣān |
Instrumental | jātatarṣeṇa | jātatarṣābhyām | jātatarṣaiḥ |
Dative | jātatarṣāya | jātatarṣābhyām | jātatarṣebhyaḥ |
Ablative | jātatarṣāt | jātatarṣābhyām | jātatarṣebhyaḥ |
Genitive | jātatarṣasya | jātatarṣayoḥ | jātatarṣāṇām |
Locative | jātatarṣe | jātatarṣayoḥ | jātatarṣeṣu |