Declension table of ?jātaspṛha

Deva

NeuterSingularDualPlural
Nominativejātaspṛham jātaspṛhe jātaspṛhāṇi
Vocativejātaspṛha jātaspṛhe jātaspṛhāṇi
Accusativejātaspṛham jātaspṛhe jātaspṛhāṇi
Instrumentaljātaspṛheṇa jātaspṛhābhyām jātaspṛhaiḥ
Dativejātaspṛhāya jātaspṛhābhyām jātaspṛhebhyaḥ
Ablativejātaspṛhāt jātaspṛhābhyām jātaspṛhebhyaḥ
Genitivejātaspṛhasya jātaspṛhayoḥ jātaspṛhāṇām
Locativejātaspṛhe jātaspṛhayoḥ jātaspṛheṣu

Compound jātaspṛha -

Adverb -jātaspṛham -jātaspṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria