Declension table of ?jātaspṛha

Deva

MasculineSingularDualPlural
Nominativejātaspṛhaḥ jātaspṛhau jātaspṛhāḥ
Vocativejātaspṛha jātaspṛhau jātaspṛhāḥ
Accusativejātaspṛham jātaspṛhau jātaspṛhān
Instrumentaljātaspṛheṇa jātaspṛhābhyām jātaspṛhaiḥ jātaspṛhebhiḥ
Dativejātaspṛhāya jātaspṛhābhyām jātaspṛhebhyaḥ
Ablativejātaspṛhāt jātaspṛhābhyām jātaspṛhebhyaḥ
Genitivejātaspṛhasya jātaspṛhayoḥ jātaspṛhāṇām
Locativejātaspṛhe jātaspṛhayoḥ jātaspṛheṣu

Compound jātaspṛha -

Adverb -jātaspṛham -jātaspṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria