Declension table of jātasena

Deva

MasculineSingularDualPlural
Nominativejātasenaḥ jātasenau jātasenāḥ
Vocativejātasena jātasenau jātasenāḥ
Accusativejātasenam jātasenau jātasenān
Instrumentaljātasenena jātasenābhyām jātasenaiḥ
Dativejātasenāya jātasenābhyām jātasenebhyaḥ
Ablativejātasenāt jātasenābhyām jātasenebhyaḥ
Genitivejātasenasya jātasenayoḥ jātasenānām
Locativejātasene jātasenayoḥ jātaseneṣu

Compound jātasena -

Adverb -jātasenam -jātasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria