Declension table of jātasādhvasāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātasādhvasā | jātasādhvase | jātasādhvasāḥ |
Vocative | jātasādhvase | jātasādhvase | jātasādhvasāḥ |
Accusative | jātasādhvasām | jātasādhvase | jātasādhvasāḥ |
Instrumental | jātasādhvasayā | jātasādhvasābhyām | jātasādhvasābhiḥ |
Dative | jātasādhvasāyai | jātasādhvasābhyām | jātasādhvasābhyaḥ |
Ablative | jātasādhvasāyāḥ | jātasādhvasābhyām | jātasādhvasābhyaḥ |
Genitive | jātasādhvasāyāḥ | jātasādhvasayoḥ | jātasādhvasānām |
Locative | jātasādhvasāyām | jātasādhvasayoḥ | jātasādhvasāsu |