Declension table of ?jātasādhvasā

Deva

FeminineSingularDualPlural
Nominativejātasādhvasā jātasādhvase jātasādhvasāḥ
Vocativejātasādhvase jātasādhvase jātasādhvasāḥ
Accusativejātasādhvasām jātasādhvase jātasādhvasāḥ
Instrumentaljātasādhvasayā jātasādhvasābhyām jātasādhvasābhiḥ
Dativejātasādhvasāyai jātasādhvasābhyām jātasādhvasābhyaḥ
Ablativejātasādhvasāyāḥ jātasādhvasābhyām jātasādhvasābhyaḥ
Genitivejātasādhvasāyāḥ jātasādhvasayoḥ jātasādhvasānām
Locativejātasādhvasāyām jātasādhvasayoḥ jātasādhvasāsu

Adverb -jātasādhvasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria