Declension table of jātasādhvasaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātasādhvasam | jātasādhvase | jātasādhvasāni |
Vocative | jātasādhvasa | jātasādhvase | jātasādhvasāni |
Accusative | jātasādhvasam | jātasādhvase | jātasādhvasāni |
Instrumental | jātasādhvasena | jātasādhvasābhyām | jātasādhvasaiḥ |
Dative | jātasādhvasāya | jātasādhvasābhyām | jātasādhvasebhyaḥ |
Ablative | jātasādhvasāt | jātasādhvasābhyām | jātasādhvasebhyaḥ |
Genitive | jātasādhvasasya | jātasādhvasayoḥ | jātasādhvasānām |
Locative | jātasādhvase | jātasādhvasayoḥ | jātasādhvaseṣu |