Declension table of ?jātasādhvasa

Deva

MasculineSingularDualPlural
Nominativejātasādhvasaḥ jātasādhvasau jātasādhvasāḥ
Vocativejātasādhvasa jātasādhvasau jātasādhvasāḥ
Accusativejātasādhvasam jātasādhvasau jātasādhvasān
Instrumentaljātasādhvasena jātasādhvasābhyām jātasādhvasaiḥ jātasādhvasebhiḥ
Dativejātasādhvasāya jātasādhvasābhyām jātasādhvasebhyaḥ
Ablativejātasādhvasāt jātasādhvasābhyām jātasādhvasebhyaḥ
Genitivejātasādhvasasya jātasādhvasayoḥ jātasādhvasānām
Locativejātasādhvase jātasādhvasayoḥ jātasādhvaseṣu

Compound jātasādhvasa -

Adverb -jātasādhvasam -jātasādhvasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria