Declension table of ?jātasaṃvatsarā

Deva

FeminineSingularDualPlural
Nominativejātasaṃvatsarā jātasaṃvatsare jātasaṃvatsarāḥ
Vocativejātasaṃvatsare jātasaṃvatsare jātasaṃvatsarāḥ
Accusativejātasaṃvatsarām jātasaṃvatsare jātasaṃvatsarāḥ
Instrumentaljātasaṃvatsarayā jātasaṃvatsarābhyām jātasaṃvatsarābhiḥ
Dativejātasaṃvatsarāyai jātasaṃvatsarābhyām jātasaṃvatsarābhyaḥ
Ablativejātasaṃvatsarāyāḥ jātasaṃvatsarābhyām jātasaṃvatsarābhyaḥ
Genitivejātasaṃvatsarāyāḥ jātasaṃvatsarayoḥ jātasaṃvatsarāṇām
Locativejātasaṃvatsarāyām jātasaṃvatsarayoḥ jātasaṃvatsarāsu

Adverb -jātasaṃvatsaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria