Declension table of jātasaṃvatsarāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātasaṃvatsarā | jātasaṃvatsare | jātasaṃvatsarāḥ |
Vocative | jātasaṃvatsare | jātasaṃvatsare | jātasaṃvatsarāḥ |
Accusative | jātasaṃvatsarām | jātasaṃvatsare | jātasaṃvatsarāḥ |
Instrumental | jātasaṃvatsarayā | jātasaṃvatsarābhyām | jātasaṃvatsarābhiḥ |
Dative | jātasaṃvatsarāyai | jātasaṃvatsarābhyām | jātasaṃvatsarābhyaḥ |
Ablative | jātasaṃvatsarāyāḥ | jātasaṃvatsarābhyām | jātasaṃvatsarābhyaḥ |
Genitive | jātasaṃvatsarāyāḥ | jātasaṃvatsarayoḥ | jātasaṃvatsarāṇām |
Locative | jātasaṃvatsarāyām | jātasaṃvatsarayoḥ | jātasaṃvatsarāsu |