Declension table of ?jātasaṃvṛddhā

Deva

FeminineSingularDualPlural
Nominativejātasaṃvṛddhā jātasaṃvṛddhe jātasaṃvṛddhāḥ
Vocativejātasaṃvṛddhe jātasaṃvṛddhe jātasaṃvṛddhāḥ
Accusativejātasaṃvṛddhām jātasaṃvṛddhe jātasaṃvṛddhāḥ
Instrumentaljātasaṃvṛddhayā jātasaṃvṛddhābhyām jātasaṃvṛddhābhiḥ
Dativejātasaṃvṛddhāyai jātasaṃvṛddhābhyām jātasaṃvṛddhābhyaḥ
Ablativejātasaṃvṛddhāyāḥ jātasaṃvṛddhābhyām jātasaṃvṛddhābhyaḥ
Genitivejātasaṃvṛddhāyāḥ jātasaṃvṛddhayoḥ jātasaṃvṛddhānām
Locativejātasaṃvṛddhāyām jātasaṃvṛddhayoḥ jātasaṃvṛddhāsu

Adverb -jātasaṃvṛddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria